पर्यावरणम् संस्कृत निबंध
Paryavaran Sanskrit Nibandha
5 lines on Paryavaran in sanskrit
उत्तराणि---
(1) पर्यावरणस्य मानवजीवने अतिमहत्त्वपूर्ण स्थान वर्तते।
(2) यत्र पर्यावरणं शुद्धं भवति तत्र जीवनमपि सुखमयं भवति।
(3) स्वस्थ पर्यावरणमेव मानवजीवन॑स्थ आधार: अस्ति।
(4) दूषितपर्यावरणेन अनेके रोगा: उद्भूता: भवन्ति।
(5) औद्योगिकसंस्थानेभ्य: निर्गतेन वायुना पर्यावरण दूषितं भवति।
(6) साम्प्रतं तु जलं वायु: आकाशं चापि शुद्धं नास्ति।
(7) पर्यावरणरक्षणाय वयं सदा प्रयत्नशीला: भवेम।
एक टिप्पणी भेजें
Please do not enter any spam link in the comment box.
EmoticonClick to see the code!
To insert emoticon you must added at least one space before the code.