पर्यावरणम्‌ संस्कृत निबंध II Paryavaran Sanskrit Nibandha


पर्यावरणम्‌ संस्कृत निबंध

Paryavaran Sanskrit Nibandha 

 5 lines on Paryavaran in sanskrit​

उत्तराणि---



(1) पर्यावरणस्य मानवजीवने अतिमहत्त्वपूर्ण स्थान वर्तते।

(2) यत्र पर्यावरणं शुद्धं भवति तत्र जीवनमपि सुखमयं भवति।

(3) स्वस्थ पर्यावरणमेव मानवजीवन॑स्थ आधार: अस्ति।

(4) दूषितपर्यावरणेन अनेके रोगा: उद्भूता: भवन्ति।

(5) औद्योगिकसंस्थानेभ्य: निर्गतेन वायुना पर्यावरण दूषितं भवति।

(6) साम्प्रतं तु जलं वायु: आकाशं चापि शुद्धं नास्ति।

(7) पर्यावरणरक्षणाय वयं सदा प्रयत्नशीला: भवेम।

लेबल:

एक टिप्पणी भेजें

Please do not enter any spam link in the comment box.

MKRdezign

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

Blogger द्वारा संचालित.
Javascript DisablePlease Enable Javascript To See All Widget