मम मित्रम् संस्कृत निबंध II Mam Mitram Sanskrit Nibandha
Mam Mitramin Sanskrit
10 lines on mam mitram in sanskrit
उत्तराणि--
(1) अभिनव: मम प्रियं मित्रम् अस्ति।
(2) सः मम विद्यालये सहपाठी अस्ति।
(3) तस्य पिता प्राध्यापक: अस्ति।
(4) सः पठने निपुण: अनुशासनप्रिय: च अंस्ति।
(5) सः अतीव चतुरः कुशाग्रः च।
(6) सः सदा सत्य॑ प्रियं च वदति।
(7) सः परीक्षायां सदा प्रथमः तिष्ठति।
(8) सः कदापि वृथा समयं न यापयति।
(9) अर्धावकाशे आवां मिलित्वा एव भोजनं कुर्वः।
(10) सर्वे गुरव: तस्मिन् स्निहयन्ति।
(11 ) सः गृहे ,विद्यालये ,समाजे तथा च यत्र कुत्रापि गच्छति तत्र स्नेहं सम्मानम् च एव लभते ।
(12) तथापि सः सदैव नम्रः एव भवति ।
(13) अतः सः मम प्रियतमं मित्रम् अस्ति ।
एक टिप्पणी भेजें
Please do not enter any spam link in the comment box.
EmoticonClick to see the code!
To insert emoticon you must added at least one space before the code.