हिमाचलप्रदेश: संस्कृत निबंध II अस्माकं प्रदेश: संस्कृत निबंध II Himachal Pradesh Sanskrit Nibandha II Asmakam Pradesh Sanskrit Nibandha


हिमाचलप्रदेश: /अस्माकं प्रदेश:

हिमाचलप्रदेश: संस्कृत निबंध 

अस्माकं प्रदेश: संस्कृत निबंध 

Himachal Pradesh Sanskrit Nibandha 

Asmakam Pradesh Sanskrit Nibandha



उत्तराणि -- 


(1) अस्माकं प्रदेशस्य नाम हिमाचलप्रदेश: अस्ति।

(2)  अस्य विशाला: पर्वता:, विस्तृता: वनप्रदेशा:, प्रकृतिसौन्दर्य पर्यटनस्थलानि च सर्वेषां मनांसि हरन्ति।

(3)  सर्वे हिमाचलवासिन: परस्परं शान्तिपूर्वक वसन्ति।

(4)  अत्रत्या: प्रमुखा: व्यवसाया: कृषि:, पशुपालन, फलोचद्योग वस्त्रोद्योगः च सन्ति।

(5)  अत्र स्थाने-स्थाने देवानां मन्दिराणि शोभन्ते। अतः एव हिमाचलप्रदेश: देवभूमि: अपि कथ्यते।

लेबल:

एक टिप्पणी भेजें

Please do not enter any spam link in the comment box.

MKRdezign

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

Blogger द्वारा संचालित.
Javascript DisablePlease Enable Javascript To See All Widget