हिमाचलप्रदेश: /अस्माकं प्रदेश:
हिमाचलप्रदेश: संस्कृत निबंध
अस्माकं प्रदेश: संस्कृत निबंध
Himachal Pradesh Sanskrit Nibandha
Asmakam Pradesh Sanskrit Nibandha
उत्तराणि --
(1) अस्माकं प्रदेशस्य नाम हिमाचलप्रदेश: अस्ति।
(2) अस्य विशाला: पर्वता:, विस्तृता: वनप्रदेशा:, प्रकृतिसौन्दर्य पर्यटनस्थलानि च सर्वेषां मनांसि हरन्ति।
(3) सर्वे हिमाचलवासिन: परस्परं शान्तिपूर्वक वसन्ति।
(4) अत्रत्या: प्रमुखा: व्यवसाया: कृषि:, पशुपालन, फलोचद्योग वस्त्रोद्योगः च सन्ति।
(5) अत्र स्थाने-स्थाने देवानां मन्दिराणि शोभन्ते। अतः एव हिमाचलप्रदेश: देवभूमि: अपि कथ्यते।
एक टिप्पणी भेजें
Please do not enter any spam link in the comment box.
EmoticonClick to see the code!
To insert emoticon you must added at least one space before the code.