दीपावली संस्कृत निबंध
दिवाली संस्कृत निबंध
दीवाली पर संस्कृत में निबंध
Dipawali Sanskrit Nibandha
Diwali Sanskrit Nibandha
5 lines on Dipawali in sanskrit
उत्तराणि-
(1) दीपावली हिन्दूनां प्रमुख: उत्सव: अस्ति।
(2) अयं हि कार्तिकमासस्य अमावस्यायां मान्यते।
(3) रात्रौ सर्वत्र जना: दीपप्रज्वालनं कुर्वन्ति।
(4) आस्फोटकानां ध्वनी: कर्णो कम्पयति।
(5) जना: मिष्टान्नानि वितरन्ति।
एक टिप्पणी भेजें
Please do not enter any spam link in the comment box.
EmoticonClick to see the code!
To insert emoticon you must added at least one space before the code.