मम विद्यालय: संस्कृत निबंध II Mam Vidyalya Sanskrit Nibandha


मम विद्यालय: संस्कृत निबंध

Mam Vidyalya Sanskrit Nibandha 

 5 lines on Mam Vidyalya in sanskrit​

उत्तराणि---



(1) मम विद्यालय: नगरस्य एकस्मिन्‌ सुरम्ये स्थले स्थित: अस्ति।

(2) प्राडगणस्य मध्ये एक सुन्दरम्‌ उद्यानं वर्तते।

(3) अध्यापकानां संख्या सप्तति:, छात्राणां च सहस्रद्दयं वर्तते।

(4) अध्यापका: अतीव निपुणा: योग्या: स्वविषय-पारड्गता: च सन्ति।

(5) शिक्षाक्षेत्रे अस्य ख्याति: समग्रदेशे अस्ति।

लेबल:

एक टिप्पणी भेजें

Please do not enter any spam link in the comment box.

MKRdezign

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

Blogger द्वारा संचालित.
Javascript DisablePlease Enable Javascript To See All Widget