महाकवि: कालिदास: संस्कृत निबंध
Mahakavi Kalidas Sanskrit Nibandha
5 lines on Mahakavi Kalidas in sanskrit
उत्तराणि---
(1) महाकवि-कालिदास: संस्कृतसाहित्यस्य श्रेष्ठ: कवि: अस्ति।
(2) अस्य पत्नी 'विद्योत्तमा' आसीत्।
(3) कालिदासेन सप्तग्रन्था: रचिता:--द्वे महाकाव्ये, द्वे गीतिकाव्ये, त्रीणि नाटकानि च।
(4) “अभिज्ञानशाकुन्तलम्' अस्य श्रेष्ठनाटकम् अस्ति।
(5) एष: उपमालड्कार-प्रयोगे सिद्धकवि: आसीतू।
(6) अतएव उक्ति: प्रचलिता--' उपमा कालिदांसस्य '।
एक टिप्पणी भेजें
Please do not enter any spam link in the comment box.
EmoticonClick to see the code!
To insert emoticon you must added at least one space before the code.