महाकवि: कालिदास: संस्कृत निबंध II Mahakavi Kalidas Sanskrit Nibandha


महाकवि: कालिदास: संस्कृत निबंध

Mahakavi Kalidas Sanskrit Nibandha 

5 lines on Mahakavi Kalidas in sanskrit​

उत्तराणि---


(1) महाकवि-कालिदास: संस्कृतसाहित्यस्य श्रेष्ठ: कवि: अस्ति।

(2) अस्य पत्नी 'विद्योत्तमा' आसीत्‌।

(3) कालिदासेन सप्तग्रन्था: रचिता:--द्वे महाकाव्ये, द्वे गीतिकाव्ये, त्रीणि नाटकानि च।

(4) “अभिज्ञानशाकुन्तलम्‌' अस्य श्रेष्ठनाटकम्‌ अस्ति।

(5) एष: उपमालड्कार-प्रयोगे सिद्धकवि: आसीतू।

(6) अतएव उक्ति: प्रचलिता--' उपमा कालिदांसस्य '।


लेबल:

एक टिप्पणी भेजें

Please do not enter any spam link in the comment box.

MKRdezign

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

Blogger द्वारा संचालित.
Javascript DisablePlease Enable Javascript To See All Widget