स्वतंत्रतादिवस:
स्वतंत्रतादिवस: संस्कृत निबंध
Independence Day Sanskrit Nibandha
5 lines on Independence Day in sanskrit
(1) प्रतिवर्षम् अगस्तमासस्य पञ्चदशतमे दिवसे अस्माकं राष्ट्रीयं पर्व मान्यते।
(2) अस्य उत्सवस्य नाम, 'स्वतन्त्रता दिवस: ' अस्ति।
(3) 1947 तमे ख़िस्ताब्दे अस्मिन्नेव दिवसे भारत॑ स्वतत्त्रमू अभवत् ।
(4) तत: प्रभृति इदं राष्ट्रीयं पर्व अखिले5पि देशे मान्यते।
(5) अस्मिन् दिवसे अस्माकं विद्यालये5पि उत्सव: भवति।
एक टिप्पणी भेजें
Please do not enter any spam link in the comment box.
EmoticonClick to see the code!
To insert emoticon you must added at least one space before the code.