स्वतंत्रतादिवस: संस्कृत निबंध II Independence Day Sanskrit Nibandha


स्वतंत्रतादिवस:

स्वतंत्रतादिवस: संस्कृत निबंध 

Independence Day Sanskrit Nibandha 

5 lines on Independence Day in sanskrit​

 

उत्तराणि-

(1) प्रतिवर्षम्‌ अगस्तमासस्य  पञ्चदशतमे दिवसे अस्माकं राष्ट्रीयं पर्व मान्यते।

(2) अस्य उत्सवस्य नाम, 'स्वतन्त्रता दिवस: ' अस्ति।

(3) 1947 तमे ख़िस्ताब्दे अस्मिन्नेव दिवसे भारत॑ स्वतत्त्रमू अभवत्‌ ।

(4) तत: प्रभृति इदं राष्ट्रीयं पर्व अखिले5पि देशे मान्यते।

(5) अस्मिन्‌ दिवसे अस्माकं विद्यालये5पि उत्सव: भवति।

लेबल:

एक टिप्पणी भेजें

Please do not enter any spam link in the comment box.

MKRdezign

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

Blogger द्वारा संचालित.
Javascript DisablePlease Enable Javascript To See All Widget